Original

यूथशो ददृशे चात्र विदर्भाधिपनन्दिनी ।महिषान्वराहान्गोमायूनृक्षवानरपन्नगान् ॥ ८ ॥

Segmented

यूथशो ददृशे च अत्र विदर्भ-अधिप-नन्दिनी महिषान् वराहान् गोमायून् ऋक्ष-वानर-पन्नगान्

Analysis

Word Lemma Parse
यूथशो यूथशस् pos=i
ददृशे दृश् pos=v,p=3,n=s,l=lit
pos=i
अत्र अत्र pos=i
विदर्भ विदर्भ pos=n,comp=y
अधिप अधिप pos=n,comp=y
नन्दिनी नन्दिनी pos=n,g=f,c=1,n=s
महिषान् महिष pos=n,g=m,c=2,n=p
वराहान् वराह pos=n,g=m,c=2,n=p
गोमायून् गोमायु pos=n,g=m,c=2,n=p
ऋक्ष ऋक्ष pos=n,comp=y
वानर वानर pos=n,comp=y
पन्नगान् पन्नग pos=n,g=m,c=2,n=p