Original

स कैश्चिन्निकृतिप्रज्ञैरकल्याणैर्नराधमैः ।आहूय पृथिवीपालः सत्यधर्मपरायणः ।देवने कुशलैर्जिह्मैर्जितो राज्यं वसूनि च ॥ ७८ ॥

Segmented

स कैश्चिन् निकृति-प्रज्ञैः अकल्याणैः नर-अधमैः आहूय पृथिवी-पालः सत्य-धर्म-परायणः देवने कुशलैः जिह्मैः जितो राज्यम् वसूनि च

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कैश्चिन् कश्चित् pos=n,g=m,c=3,n=p
निकृति निकृति pos=n,comp=y
प्रज्ञैः प्रज्ञ pos=a,g=m,c=3,n=p
अकल्याणैः अकल्याण pos=a,g=m,c=3,n=p
नर नर pos=n,comp=y
अधमैः अधम pos=a,g=m,c=3,n=p
आहूय आह्वा pos=vi
पृथिवी पृथिवी pos=n,comp=y
पालः पाल pos=n,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
धर्म धर्म pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s
देवने देवन pos=n,g=n,c=7,n=s
कुशलैः कुशल pos=a,g=m,c=3,n=p
जिह्मैः जिह्म pos=a,g=m,c=3,n=p
जितो जि pos=va,g=m,c=1,n=s,f=part
राज्यम् राज्य pos=n,g=n,c=2,n=s
वसूनि वसु pos=n,g=n,c=2,n=p
pos=i