Original

सत्यवाग्धर्मवित्प्राज्ञः सत्यसंधोऽरिमर्दनः ।ब्रह्मण्यो दैवतपरः श्रीमान्परपुरंजयः ॥ ७५ ॥

Segmented

सत्य-वाच् धर्म-विद् प्राज्ञः सत्य-संधः अरि-मर्दनः ब्रह्मण्यो दैवत-परः श्रीमान् पर-पुरञ्जयः

Analysis

Word Lemma Parse
सत्य सत्य pos=n,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
संधः संधा pos=n,g=m,c=1,n=s
अरि अरि pos=n,comp=y
मर्दनः मर्दन pos=a,g=m,c=1,n=s
ब्रह्मण्यो ब्रह्मण्य pos=a,g=m,c=1,n=s
दैवत दैवत pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
पर पर pos=n,comp=y
पुरञ्जयः पुरंजय pos=n,g=m,c=1,n=s