Original

देवताभ्यर्चनपरो द्विजातिजनवत्सलः ।गोप्ता निषधवंशस्य महाभागो महाद्युतिः ॥ ७४ ॥

Segmented

देवता-अभ्यर्चन-परः द्विजाति-जन-वत्सलः गोप्ता निषध-वंशस्य महाभागो महा-द्युतिः

Analysis

Word Lemma Parse
देवता देवता pos=n,comp=y
अभ्यर्चन अभ्यर्चन pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
द्विजाति द्विजाति pos=n,comp=y
जन जन pos=n,comp=y
वत्सलः वत्सल pos=a,g=m,c=1,n=s
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
निषध निषध pos=n,comp=y
वंशस्य वंश pos=n,g=m,c=6,n=s
महाभागो महाभाग pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s