Original

निषधाधिपतिर्धीमान्नलो नाम महायशाः ।वीरः संग्रामजिद्विद्वान्मम भर्ता विशां पतिः ॥ ७३ ॥

Segmented

निषध-अधिपतिः धीमान् नलो नाम महा-यशाः वीरः संग्राम-जित् विद्वान् मम भर्ता विशाम् पतिः

Analysis

Word Lemma Parse
निषध निषध pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
नलो नल pos=n,g=m,c=1,n=s
नाम नाम pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
संग्राम संग्राम pos=n,comp=y
जित् जित् pos=a,g=m,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पतिः पति pos=n,g=m,c=1,n=s