Original

मानुषीं मां विजानीत यूयं सर्वे तपोधनाः ।विस्तरेणाभिधास्यामि तन्मे शृणुत सर्वशः ॥ ७१ ॥

Segmented

मानुषीम् माम् विजानीत यूयम् सर्वे तपोधनाः विस्तरेण अभिधास्यामि तन् मे शृणुत सर्वशः

Analysis

Word Lemma Parse
मानुषीम् मानुषी pos=n,g=f,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
विजानीत विज्ञा pos=v,p=2,n=p,l=lot
यूयम् त्वद् pos=n,g=,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तपोधनाः तपोधन pos=a,g=m,c=8,n=p
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
अभिधास्यामि अभिधा pos=v,p=1,n=s,l=lrt
तन् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
शृणुत श्रु pos=v,p=2,n=p,l=lot
सर्वशः सर्वशस् pos=i