Original

साब्रवीत्तानृषीन्नाहमरण्यस्यास्य देवता ।न चाप्यस्य गिरेर्विप्रा न नद्या देवताप्यहम् ॥ ७० ॥

Segmented

सा अब्रवीत् तान् ऋषीन् न अहम् अरण्यस्य अस्य देवता न च अपि अस्य गिरेः विप्रा न नद्या देवता अपि अहम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तान् तद् pos=n,g=m,c=2,n=p
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
pos=i
अहम् मद् pos=n,g=,c=1,n=s
अरण्यस्य अरण्य pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
देवता देवता pos=n,g=f,c=1,n=s
pos=i
pos=i
अपि अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
गिरेः गिरि pos=n,g=m,c=6,n=s
विप्रा विप्र pos=n,g=m,c=8,n=p
pos=i
नद्या नदी pos=n,g=f,c=6,n=s
देवता देवता pos=n,g=f,c=1,n=s
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s