Original

सा बहून्भीमरूपांश्च पिशाचोरगराक्षसान् ।पल्वलानि तडागानि गिरिकूटानि सर्वशः ।सरितः सागरांश्चैव ददर्शाद्भुतदर्शनान् ॥ ७ ॥

Segmented

सा बहून् भीम-रूपान् च पिशाच-उरग-राक्षसान् पल्वलानि तडागानि गिरि-कूटानि सर्वशः सरितः सागरांः च एव ददर्श अद्भुत-दर्शनान्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
बहून् बहु pos=a,g=m,c=2,n=p
भीम भीम pos=a,comp=y
रूपान् रूप pos=n,g=m,c=2,n=p
pos=i
पिशाच पिशाच pos=n,comp=y
उरग उरग pos=n,comp=y
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
पल्वलानि पल्वल pos=n,g=n,c=2,n=p
तडागानि तडाग pos=n,g=n,c=2,n=p
गिरि गिरि pos=n,comp=y
कूटानि कूट pos=n,g=n,c=2,n=p
सर्वशः सर्वशस् pos=i
सरितः सरित् pos=n,g=f,c=2,n=p
सागरांः सागर pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
अद्भुत अद्भुत pos=a,comp=y
दर्शनान् दर्शन pos=n,g=m,c=2,n=p