Original

दृष्ट्वैव ते परं रूपं द्युतिं च परमामिह ।विस्मयो नः समुत्पन्नः समाश्वसिहि मा शुचः ॥ ६८ ॥

Segmented

दृष्ट्वा एव ते परम् रूपम् द्युतिम् च परमाम् इह विस्मयो नः समुत्पन्नः समाश्वसिहि मा शुचः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
परम् पर pos=n,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
द्युतिम् द्युति pos=n,g=f,c=2,n=s
pos=i
परमाम् परम pos=a,g=f,c=2,n=s
इह इह pos=i
विस्मयो विस्मय pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
समुत्पन्नः समुत्पद् pos=va,g=m,c=1,n=s,f=part
समाश्वसिहि समाश्वस् pos=v,p=2,n=s,l=lot
मा मा pos=i
शुचः शुच् pos=v,p=2,n=s,l=lun_unaug