Original

तैरुक्ता कुशलं भद्रे सर्वत्रेति यशस्विनी ।ब्रूहि सर्वानवद्याङ्गि का त्वं किं च चिकीर्षसि ॥ ६७ ॥

Segmented

तैः उक्ता कुशलम् भद्रे सर्वत्र इति यशस्विनी ब्रूहि सर्व-अनवद्याङ्गे का त्वम् किम् च चिकीर्षसि

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
कुशलम् कुशल pos=n,g=n,c=2,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
सर्वत्र सर्वत्र pos=i
इति इति pos=i
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
सर्व सर्व pos=n,comp=y
अनवद्याङ्गे अनवद्याङ्ग pos=a,g=f,c=8,n=s
का pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
किम् pos=n,g=n,c=2,n=s
pos=i
चिकीर्षसि चिकीर्ष् pos=v,p=2,n=s,l=lat