Original

तानुवाच वरारोहा कच्चिद्भगवतामिह ।तपस्यग्निषु धर्मेषु मृगपक्षिषु चानघाः ।कुशलं वो महाभागाः स्वधर्मचरणेषु च ॥ ६६ ॥

Segmented

तान् उवाच वरारोहा कच्चिद् भगवताम् इह तपसि अग्निषु धर्मेषु मृग-पक्षिषु च अनघाः कुशलम् वो महाभागाः स्वधर्म-चरणेषु च

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
वरारोहा वरारोह pos=a,g=f,c=1,n=s
कच्चिद् कश्चित् pos=n,g=n,c=1,n=s
भगवताम् भगवत् pos=a,g=m,c=6,n=p
इह इह pos=i
तपसि तपस् pos=n,g=n,c=7,n=s
अग्निषु अग्नि pos=n,g=m,c=7,n=p
धर्मेषु धर्म pos=n,g=m,c=7,n=p
मृग मृग pos=n,comp=y
पक्षिषु पक्षिन् pos=n,g=m,c=7,n=p
pos=i
अनघाः अनघ pos=a,g=m,c=1,n=p
कुशलम् कुशल pos=n,g=n,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
महाभागाः महाभाग pos=a,g=m,c=8,n=p
स्वधर्म स्वधर्म pos=n,comp=y
चरणेषु चरण pos=n,g=m,c=7,n=p
pos=i