Original

साभिवाद्य तपोवृद्धान्विनयावनता स्थिता ।स्वागतं त इति प्रोक्ता तैः सर्वैस्तापसैश्च सा ॥ ६४ ॥

Segmented

सा अभिवाद्य तपः-वृद्धान् विनय-अवनता स्थिता स्वागतम् त इति प्रोक्ता तैः सर्वैस् तापसैः च सा

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अभिवाद्य अभिवादय् pos=vi
तपः तपस् pos=n,comp=y
वृद्धान् वृध् pos=va,g=m,c=2,n=p,f=part
विनय विनय pos=n,comp=y
अवनता अवनम् pos=va,g=f,c=1,n=s,f=part
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
त्वद् pos=n,g=,c=4,n=s
इति इति pos=i
प्रोक्ता प्रवच् pos=va,g=f,c=1,n=s,f=part
तैः तद् pos=n,g=m,c=3,n=p
सर्वैस् सर्व pos=n,g=m,c=3,n=p
तापसैः तापस pos=n,g=m,c=3,n=p
pos=i
सा तद् pos=n,g=f,c=1,n=s