Original

वसिष्ठभृग्वत्रिसमैस्तापसैरुपशोभितम् ।नियतैः संयताहारैर्दमशौचसमन्वितैः ॥ ५८ ॥

Segmented

वसिष्ठ-भृगु-अत्रि-समैः तापसैः उपशोभितम् नियतैः संयत-आहारैः दम-शौच-समन्वितैः

Analysis

Word Lemma Parse
वसिष्ठ वसिष्ठ pos=n,comp=y
भृगु भृगु pos=n,comp=y
अत्रि अत्रि pos=n,comp=y
समैः सम pos=n,g=m,c=3,n=p
तापसैः तापस pos=n,g=m,c=3,n=p
उपशोभितम् उपशोभय् pos=va,g=n,c=2,n=s,f=part
नियतैः नियम् pos=va,g=m,c=3,n=p,f=part
संयत संयम् pos=va,comp=y,f=part
आहारैः आहार pos=n,g=m,c=3,n=p
दम दम pos=n,comp=y
शौच शौच pos=n,comp=y
समन्वितैः समन्वित pos=a,g=m,c=3,n=p