Original

सा गत्वा त्रीनहोरात्रान्ददर्श परमाङ्गना ।तापसारण्यमतुलं दिव्यकाननदर्शनम् ॥ ५७ ॥

Segmented

सा गत्वा त्रीन् अहोरात्रान् ददर्श परम-अङ्गना तापस-अरण्यम् अतुलम् दिव्य-कानन-दर्शनम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
गत्वा गम् pos=vi
त्रीन् त्रि pos=n,g=m,c=2,n=p
अहोरात्रान् अहोरात्र pos=n,g=m,c=2,n=p
ददर्श दृश् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
अङ्गना अङ्गना pos=n,g=f,c=1,n=s
तापस तापस pos=n,comp=y
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
अतुलम् अतुल pos=a,g=n,c=2,n=s
दिव्य दिव्य pos=a,comp=y
कानन कानन pos=n,comp=y
दर्शनम् दर्शन pos=n,g=n,c=2,n=s