Original

इति सा तं गिरिश्रेष्ठमुक्त्वा पार्थिवनन्दिनी ।दमयन्ती ततो भूयो जगाम दिशमुत्तराम् ॥ ५६ ॥

Segmented

इति सा तम् गिरि-श्रेष्ठम् उक्त्वा पार्थिव-नन्दिनी दमयन्ती ततो भूयो जगाम दिशम् उत्तराम्

Analysis

Word Lemma Parse
इति इति pos=i
सा तद् pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
गिरि गिरि pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
उक्त्वा वच् pos=vi
पार्थिव पार्थिव pos=n,comp=y
नन्दिनी नन्दिनी pos=n,g=f,c=1,n=s
दमयन्ती दमयन्ती pos=n,g=f,c=1,n=s
ततो ततस् pos=i
भूयो भूयस् pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
दिशम् दिश् pos=n,g=f,c=2,n=s
उत्तराम् उत्तर pos=a,g=f,c=2,n=s