Original

वैदर्भीत्येव कथितां शुभां राज्ञो महात्मनः ।आम्नायसारिणीमृद्धां मम शोकनिबर्हिणीम् ॥ ५५ ॥

Segmented

वैदर्भी इति एव कथिताम् शुभाम् राज्ञो महात्मनः आम्नाय-सारिन् ऋद्धाम् मम शोक-निबर्हिन्

Analysis

Word Lemma Parse
वैदर्भी वैदर्भी pos=n,g=f,c=1,n=s
इति इति pos=i
एव एव pos=i
कथिताम् कथय् pos=va,g=f,c=2,n=s,f=part
शुभाम् शुभ pos=a,g=f,c=2,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
आम्नाय आम्नाय pos=n,comp=y
सारिन् सारिन् pos=a,g=f,c=2,n=s
ऋद्धाम् ऋद्ध pos=a,g=f,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
शोक शोक pos=n,comp=y
निबर्हिन् निबर्हिन् pos=a,g=f,c=2,n=s