Original

किं मां विलपतीमेकां पर्वतश्रेष्ठ दुःखिताम् ।गिरा नाश्वासयस्यद्य स्वां सुतामिव दुःखिताम् ॥ ५२ ॥

Segmented

किम् माम् विलपतीम् एकाम् पर्वत-श्रेष्ठ दुःखिताम् गिरा न आश्वासयसि अद्य स्वाम् सुताम् इव दुःखिताम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
विलपतीम् विलप् pos=va,g=f,c=2,n=s,f=part
एकाम् एक pos=n,g=f,c=2,n=s
पर्वत पर्वत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
दुःखिताम् दुःखित pos=a,g=f,c=2,n=s
गिरा गिर् pos=n,g=f,c=3,n=s
pos=i
आश्वासयसि आश्वासय् pos=v,p=2,n=s,l=lat
अद्य अद्य pos=i
स्वाम् स्व pos=a,g=f,c=2,n=s
सुताम् सुता pos=n,g=f,c=2,n=s
इव इव pos=i
दुःखिताम् दुःखित pos=a,g=f,c=2,n=s