Original

गजेन्द्रविक्रमो धीमान्दीर्घबाहुरमर्षणः ।विक्रान्तः सत्यवाग्धीरो भर्ता मम महायशाः ।निषधानामधिपतिः कच्चिद्दृष्टस्त्वया नलः ॥ ५१ ॥

Segmented

गज-इन्द्र-विक्रमः धीमान् दीर्घ-बाहुः अमर्षणः विक्रान्तः सत्य-वाच् धीरः भर्ता मम महा-यशाः निषधानाम् अधिपतिः कच्चिद् दृष्टः त्वया नलः

Analysis

Word Lemma Parse
गज गज pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
दीर्घ दीर्घ pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
अमर्षणः अमर्षण pos=a,g=m,c=1,n=s
विक्रान्तः विक्रम् pos=va,g=m,c=1,n=s,f=part
सत्य सत्य pos=n,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
धीरः धीर pos=a,g=m,c=1,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
निषधानाम् निषध pos=n,g=m,c=6,n=p
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
नलः नल pos=n,g=m,c=1,n=s