Original

यष्टा दाता च योद्धा च सम्यक्चैव प्रशासिता ।तस्य मामचलश्रेष्ठ विद्धि भार्यामिहागताम् ॥ ४८ ॥

Segmented

यष्टा दाता च योद्धा च सम्यक् च एव प्रशासिता तस्य माम् अचल-श्रेष्ठ विद्धि भार्याम् इह आगताम्

Analysis

Word Lemma Parse
यष्टा यष्टृ pos=a,g=m,c=1,n=s
दाता दातृ pos=a,g=m,c=1,n=s
pos=i
योद्धा योद्धृ pos=n,g=m,c=1,n=s
pos=i
सम्यक् सम्यक् pos=i
pos=i
एव एव pos=i
प्रशासिता प्रशासितृ pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
माम् मद् pos=n,g=,c=2,n=s
अचल अचल pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
भार्याम् भार्या pos=n,g=f,c=2,n=s
इह इह pos=i
आगताम् आगम् pos=va,g=f,c=2,n=s,f=part