Original

नलो नामारिदमनः पुण्यश्लोक इति श्रुतः ।ब्रह्मण्यो वेदविद्वाग्मी पुण्यकृत्सोमपोऽग्निचित् ॥ ४७ ॥

Segmented

नलो नाम अरि-दमनः पुण्यश्लोक इति श्रुतः ब्रह्मण्यो वेद-विद् वाग्मी पुण्य-कृत् सोमपो अग्नि-चित्

Analysis

Word Lemma Parse
नलो नल pos=n,g=m,c=1,n=s
नाम नाम pos=i
अरि अरि pos=n,comp=y
दमनः दमन pos=a,g=m,c=1,n=s
पुण्यश्लोक पुण्यश्लोक pos=n,g=m,c=1,n=s
इति इति pos=i
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
ब्रह्मण्यो ब्रह्मण्य pos=a,g=m,c=1,n=s
वेद वेद pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
वाग्मी वाग्मिन् pos=a,g=m,c=1,n=s
पुण्य पुण्य pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
सोमपो सोमप pos=n,g=m,c=1,n=s
अग्नि अग्नि pos=n,comp=y
चित् चित् pos=a,g=m,c=1,n=s