Original

निषधेषु महाशैल श्वशुरो मे नृपोत्तमः ।सुगृहीतनामा विख्यातो वीरसेन इति स्म ह ॥ ४५ ॥

Segmented

निषधेषु महा-शैलैः श्वशुरो मे नृप-उत्तमः सुगृहीत-नामा विख्यातो वीरसेन इति स्म ह

Analysis

Word Lemma Parse
निषधेषु निषध pos=n,g=m,c=7,n=p
महा महत् pos=a,comp=y
शैलैः शैल pos=n,g=m,c=8,n=s
श्वशुरो श्वशुर pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
नृप नृप pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
सुगृहीत सुगृहीत pos=a,comp=y
नामा नामन् pos=n,g=m,c=1,n=s
विख्यातो विख्या pos=va,g=m,c=1,n=s,f=part
वीरसेन वीरसेन pos=n,g=m,c=1,n=s
इति इति pos=i
स्म स्म pos=i
pos=i