Original

सम्यग्गोप्ता विदर्भाणां निर्जितारिगणः प्रभुः ।तस्य मां विद्धि तनयां भगवंस्त्वामुपस्थिताम् ॥ ४४ ॥

Segmented

सम्यग् गोप्ता विदर्भाणाम् निर्जित-अरि-गणः प्रभुः तस्य माम् विद्धि तनयाम् भगवंस् त्वाम् उपस्थिताम्

Analysis

Word Lemma Parse
सम्यग् सम्यक् pos=i
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
विदर्भाणाम् विदर्भ pos=n,g=m,c=6,n=p
निर्जित निर्जि pos=va,comp=y,f=part
अरि अरि pos=n,comp=y
गणः गण pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
माम् मद् pos=n,g=,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
तनयाम् तनया pos=n,g=f,c=2,n=s
भगवंस् भगवत् pos=a,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
उपस्थिताम् उपस्था pos=va,g=f,c=2,n=s,f=part