Original

ब्रह्मण्यः साधुवृत्तश्च सत्यवागनसूयकः ।शीलवान्सुसमाचारः पृथुश्रीर्धर्मविच्छुचिः ॥ ४३ ॥

Segmented

ब्रह्मण्यः साधु-वृत्तः च सत्य-वाच् अनसूयकः शीलवान् सुसमाचारः पृथु-श्रीः धर्म-विद् शुचिः

Analysis

Word Lemma Parse
ब्रह्मण्यः ब्रह्मण्य pos=a,g=m,c=1,n=s
साधु साधु pos=a,comp=y
वृत्तः वृत्त pos=n,g=m,c=1,n=s
pos=i
सत्य सत्य pos=n,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
अनसूयकः अनसूयक pos=a,g=m,c=1,n=s
शीलवान् शीलवत् pos=a,g=m,c=1,n=s
सुसमाचारः सुसमाचार pos=a,g=m,c=1,n=s
पृथु पृथु pos=a,comp=y
श्रीः श्री pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s