Original

राजसूयाश्वमेधानां क्रतूनां दक्षिणावताम् ।आहर्ता पार्थिवश्रेष्ठः पृथुचार्वञ्चितेक्षणः ॥ ४२ ॥

Segmented

राजसूय-अश्वमेधानाम् क्रतूनाम् दक्षिणावताम् आहर्ता पार्थिव-श्रेष्ठः पृथु-चारु-अञ्चित-ईक्षणः

Analysis

Word Lemma Parse
राजसूय राजसूय pos=n,comp=y
अश्वमेधानाम् अश्वमेध pos=n,g=m,c=6,n=p
क्रतूनाम् क्रतु pos=n,g=m,c=6,n=p
दक्षिणावताम् दक्षिणावत् pos=a,g=m,c=6,n=p
आहर्ता आहर्तृ pos=n,g=m,c=1,n=s
पार्थिव पार्थिव pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
पृथु पृथु pos=a,comp=y
चारु चारु pos=a,comp=y
अञ्चित अञ्चय् pos=va,comp=y,f=part
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s