Original

राजा विदर्भाधिपतिः पिता मम महारथः ।भीमो नाम क्षितिपतिश्चातुर्वर्ण्यस्य रक्षिता ॥ ४१ ॥

Segmented

राजा विदर्भ-अधिपतिः पिता मम महा-रथः भीमो नाम क्षितिपतिः चातुर्वर्ण्यस्य रक्षिता

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
विदर्भ विदर्भ pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
भीमो भीम pos=a,g=m,c=1,n=s
नाम नाम pos=i
क्षितिपतिः क्षितिपति pos=n,g=m,c=1,n=s
चातुर्वर्ण्यस्य चातुर्वर्ण्य pos=n,g=n,c=6,n=s
रक्षिता रक्षितृ pos=a,g=m,c=1,n=s