Original

सिंहशार्दूलमातङ्गवराहर्क्षमृगायुतम् ।पतत्रिभिर्बहुविधैः समन्तादनुनादितम् ॥ ३७ ॥

Segmented

सिंह-शार्दूल-मातङ्ग-वराह-ऋक्ष-मृग-आयुतम् पतत्रिभिः बहुविधैः समन्ताद् अनुनादितम्

Analysis

Word Lemma Parse
सिंह सिंह pos=n,comp=y
शार्दूल शार्दूल pos=n,comp=y
मातङ्ग मातंग pos=n,comp=y
वराह वराह pos=n,comp=y
ऋक्ष ऋक्ष pos=n,comp=y
मृग मृग pos=n,comp=y
आयुतम् आयुत pos=a,g=m,c=2,n=s
पतत्रिभिः पतत्रिन् pos=n,g=m,c=3,n=p
बहुविधैः बहुविध pos=a,g=m,c=3,n=p
समन्ताद् समन्तात् pos=i
अनुनादितम् अनुनादय् pos=va,g=m,c=2,n=s,f=part