Original

नानाधातुसमाकीर्णं विविधोपलभूषितम् ।अस्यारण्यस्य महतः केतुभूतमिवोच्छ्रितम् ॥ ३६ ॥

Segmented

नाना धातु-समाकीर्णम् विविध-उपल-भूषितम् अस्य अरण्यस्य महतः केतु-भूतम् इव उच्छ्रितम्

Analysis

Word Lemma Parse
नाना नाना pos=i
धातु धातु pos=n,comp=y
समाकीर्णम् समाकृ pos=va,g=m,c=2,n=s,f=part
विविध विविध pos=a,comp=y
उपल उपल pos=n,comp=y
भूषितम् भूषय् pos=va,g=m,c=2,n=s,f=part
अस्य इदम् pos=n,g=n,c=6,n=s
अरण्यस्य अरण्य pos=n,g=n,c=6,n=s
महतः महत् pos=a,g=n,c=6,n=s
केतु केतु pos=n,comp=y
भूतम् भू pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
उच्छ्रितम् उच्छ्रि pos=va,g=m,c=2,n=s,f=part