Original

इमं शिलोच्चयं पुण्यं शृङ्गैर्बहुभिरुच्छ्रितैः ।विराजद्भिर्दिवस्पृग्भिर्नैकवर्णैर्मनोरमैः ॥ ३५ ॥

Segmented

इमम् शिला-उच्चयम् पुण्यम् शृङ्गैः बहुभिः उच्छ्रितैः विराजद्भिः न एक-वर्णैः नैकवर्णैः

Analysis

Word Lemma Parse
इमम् इदम् pos=n,g=m,c=2,n=s
शिला शिला pos=n,comp=y
उच्चयम् उच्चय pos=n,g=m,c=2,n=s
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
शृङ्गैः शृङ्ग pos=n,g=n,c=3,n=p
बहुभिः बहु pos=a,g=n,c=3,n=p
उच्छ्रितैः उच्छ्रि pos=va,g=n,c=3,n=p,f=part
विराजद्भिः विराज् pos=va,g=n,c=3,n=p,f=part
pos=i
एक एक pos=n,comp=y
वर्णैः वर्ण pos=n,g=n,c=3,n=p
नैकवर्णैः मनोरम pos=a,g=n,c=3,n=p