Original

श्रुत्वारण्ये विलपितं ममैष मृगराट्स्वयम् ।यात्येतां मृष्टसलिलामापगां सागरंगमाम् ॥ ३४ ॥

Segmented

श्रुत्वा अरण्ये विलपितम् मे एष मृगराट् स्वयम् याति एताम् मृष्ट-सलिलाम् आपगाम् सागरंगमाम्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
अरण्ये अरण्य pos=n,g=n,c=7,n=s
विलपितम् विलपित pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
मृगराट् मृगराज् pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
याति या pos=v,p=3,n=s,l=lat
एताम् एतद् pos=n,g=f,c=2,n=s
मृष्ट मृज् pos=va,comp=y,f=part
सलिलाम् सलिल pos=n,g=f,c=2,n=s
आपगाम् आपगा pos=n,g=f,c=2,n=s
सागरंगमाम् सागरंगम pos=a,g=f,c=2,n=s