Original

निषधाधिपतेर्भार्यां नलस्यामित्रघातिनः ।पतिमन्वेषतीमेकां कृपणां शोककर्शिताम् ।आश्वासय मृगेन्द्रेह यदि दृष्टस्त्वया नलः ॥ ३२ ॥

Segmented

निषध-अधिपतेः भार्याम् नलस्य अमित्र-घातिनः पतिम् अन्वेषतीम् एकाम् कृपणाम् शोक-कर्शिताम् आश्वासय मृगेन्द्रैः इह यदि दृष्टस् त्वया नलः

Analysis

Word Lemma Parse
निषध निषध pos=n,comp=y
अधिपतेः अधिपति pos=n,g=m,c=6,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
नलस्य नल pos=n,g=m,c=6,n=s
अमित्र अमित्र pos=n,comp=y
घातिनः घातिन् pos=a,g=m,c=6,n=s
पतिम् पति pos=n,g=m,c=2,n=s
अन्वेषतीम् अन्विष् pos=va,g=f,c=2,n=s,f=part
एकाम् एक pos=n,g=f,c=2,n=s
कृपणाम् कृपण pos=a,g=f,c=2,n=s
शोक शोक pos=n,comp=y
कर्शिताम् कर्शय् pos=va,g=f,c=2,n=s,f=part
आश्वासय आश्वासय् pos=v,p=2,n=s,l=lot
मृगेन्द्रैः मृगेन्द्र pos=n,g=m,c=8,n=s
इह इह pos=i
यदि यदि pos=i
दृष्टस् दृश् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
नलः नल pos=n,g=m,c=1,n=s