Original

भवान्मृगाणामधिपस्त्वमस्मिन्कानने प्रभुः ।विदर्भराजतनयां दमयन्तीति विद्धि माम् ॥ ३१ ॥

Segmented

भवान् मृगाणाम् अधिपस् त्वम् अस्मिन् कानने प्रभुः विदर्भ-राज-तनयाम् दमयन्ती इति विद्धि माम्

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
मृगाणाम् मृग pos=n,g=m,c=6,n=p
अधिपस् अधिप pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अस्मिन् इदम् pos=n,g=n,c=7,n=s
कानने कानन pos=n,g=n,c=7,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
विदर्भ विदर्भ pos=n,comp=y
राज राजन् pos=n,comp=y
तनयाम् तनया pos=n,g=f,c=2,n=s
दमयन्ती दमयन्ती pos=n,g=f,c=1,n=s
इति इति pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s