Original

शालवेणुधवाश्वत्थतिन्दुकेङ्गुदकिंशुकैः ।अर्जुनारिष्टसंछन्नं चन्दनैश्च सशाल्मलैः ॥ ३ ॥

Segmented

शाल-वेणु-धव-अश्वत्थ-तिन्दुक-इङ्गुदी-किंशुकैः अर्जुन-अरिष्ट-संछन्नम् चन्दनैः च सशाल्मलैः

Analysis

Word Lemma Parse
शाल शाल pos=n,comp=y
वेणु वेणु pos=n,comp=y
धव धव pos=n,comp=y
अश्वत्थ अश्वत्थ pos=n,comp=y
तिन्दुक तिन्दुक pos=n,comp=y
इङ्गुदी इङ्गुद pos=n,comp=y
किंशुकैः किंशुक pos=n,g=m,c=3,n=p
अर्जुन अर्जुन pos=n,comp=y
अरिष्ट अरिष्ट pos=n,comp=y
संछन्नम् संछद् pos=va,g=n,c=1,n=s,f=part
चन्दनैः चन्दन pos=n,g=m,c=3,n=p
pos=i
सशाल्मलैः सशाल्मल pos=a,g=m,c=3,n=p