Original

यमन्वेषसि राजानं नलं पद्मनिभेक्षणम् ।अयं स इति कस्याद्य श्रोष्यामि मधुरां गिरम् ॥ २९ ॥

Segmented

यम् अन्वेषसि राजानम् नलम् पद्म-निभ-ईक्षणम् अयम् स इति कस्य अद्य श्रोष्यामि मधुराम् गिरम्

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
अन्वेषसि अन्विष् pos=v,p=2,n=s,l=lat
राजानम् राजन् pos=n,g=m,c=2,n=s
नलम् नल pos=n,g=m,c=2,n=s
पद्म पद्म pos=n,comp=y
निभ निभ pos=a,comp=y
ईक्षणम् ईक्षण pos=n,g=m,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
इति इति pos=i
कस्य pos=n,g=m,c=6,n=s
अद्य अद्य pos=i
श्रोष्यामि श्रु pos=v,p=1,n=s,l=lrt
मधुराम् मधुर pos=a,g=f,c=2,n=s
गिरम् गिर् pos=n,g=f,c=2,n=s