Original

को नु मे कथयेदद्य वनेऽस्मिन्विष्ठितं नलम् ।अभिरूपं महात्मानं परव्यूहविनाशनम् ॥ २८ ॥

Segmented

को नु मे कथयेद् अद्य वने ऽस्मिन् विष्ठितम् नलम् अभिरूपम् महात्मानम् पर-व्यूह-विनाशनम्

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
नु नु pos=i
मे मद् pos=n,g=,c=4,n=s
कथयेद् कथय् pos=v,p=3,n=s,l=vidhilin
अद्य अद्य pos=i
वने वन pos=n,g=n,c=7,n=s
ऽस्मिन् इदम् pos=n,g=n,c=7,n=s
विष्ठितम् विष्ठा pos=va,g=m,c=2,n=s,f=part
नलम् नल pos=n,g=m,c=2,n=s
अभिरूपम् अभिरूप pos=a,g=m,c=2,n=s
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
पर पर pos=n,comp=y
व्यूह व्यूह pos=n,comp=y
विनाशनम् विनाशन pos=a,g=m,c=2,n=s