Original

कं नु पृच्छामि दुःखार्ता त्वदर्थे शोककर्शिता ।कच्चिद्दृष्टस्त्वयारण्ये संगत्येह नलो नृपः ॥ २७ ॥

Segmented

कम् नु पृच्छामि दुःख-आर्ता त्वद्-अर्थे शोक-कर्शिता कच्चिद् दृष्टस् त्वया अरण्ये संगत्य इह नलो नृपः

Analysis

Word Lemma Parse
कम् pos=n,g=m,c=2,n=s
नु नु pos=i
पृच्छामि प्रच्छ् pos=v,p=1,n=s,l=lat
दुःख दुःख pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
त्वद् त्वद् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
शोक शोक pos=n,comp=y
कर्शिता कर्शय् pos=va,g=f,c=1,n=s,f=part
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
दृष्टस् दृश् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
अरण्ये अरण्य pos=n,g=n,c=7,n=s
संगत्य संगम् pos=vi
इह इह pos=i
नलो नल pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s