Original

कुलशीलोपसंपन्नं चारुसर्वाङ्गशोभनम् ।नाद्य त्वामनुपश्यामि गिरावस्मिन्नरोत्तम ।वने चास्मिन्महाघोरे सिंहव्याघ्रनिषेविते ॥ २५ ॥

Segmented

कुल-शील-उपसंपन्नम् चारु-सर्व-अङ्ग शोभनम् न अद्य त्वाम् अनुपश्यामि गिरौ अस्मिन् नर-उत्तम वने च अस्मिन् महा-घोरे सिंह-व्याघ्र-निषेविते

Analysis

Word Lemma Parse
कुल कुल pos=n,comp=y
शील शील pos=n,comp=y
उपसंपन्नम् उपसंपद् pos=va,g=m,c=2,n=s,f=part
चारु चारु pos=a,comp=y
सर्व सर्व pos=n,comp=y
अङ्ग अङ्ग pos=n,g=m,c=8,n=s
शोभनम् शोभन pos=a,g=m,c=2,n=s
pos=i
अद्य अद्य pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
अनुपश्यामि अनुपश् pos=v,p=1,n=s,l=lat
गिरौ गिरि pos=n,g=m,c=7,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
नर नर pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
वने वन pos=n,g=n,c=7,n=s
pos=i
अस्मिन् इदम् pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
घोरे घोर pos=a,g=n,c=7,n=s
सिंह सिंह pos=n,comp=y
व्याघ्र व्याघ्र pos=n,comp=y
निषेविते निषेव् pos=va,g=n,c=7,n=s,f=part