Original

महाराज महारण्ये मामिहैकाकिनीं सतीम् ।आभाषमाणां स्वां पत्नीं किं मां न प्रतिभाषसे ॥ २४ ॥

Segmented

महा-राज महा-अरण्ये माम् इह एकाकिनीम् सतीम् आभाषमाणाम् स्वाम् पत्नीम् किम् माम् न प्रतिभाषसे

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
अरण्ये अरण्य pos=n,g=n,c=7,n=s
माम् मद् pos=n,g=,c=2,n=s
इह इह pos=i
एकाकिनीम् एकाकिन् pos=a,g=f,c=2,n=s
सतीम् सती pos=n,g=f,c=2,n=s
आभाषमाणाम् आभाष् pos=va,g=f,c=2,n=s,f=part
स्वाम् स्व pos=a,g=f,c=2,n=s
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
किम् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
प्रतिभाषसे प्रतिभाष् pos=v,p=2,n=s,l=lat