Original

कृशां दीनां विवर्णां च मलिनां वसुधाधिप ।वस्त्रार्धप्रावृतामेकां विलपन्तीमनाथवत् ॥ २२ ॥

Segmented

कृशाम् दीनाम् विवर्णाम् च मलिनाम् वसुधा-अधिपैः वस्त्र-अर्ध-प्रावृताम् एकाम् विलपन्तीम् अनाथ-वत्

Analysis

Word Lemma Parse
कृशाम् कृश pos=a,g=f,c=2,n=s
दीनाम् दीन pos=a,g=f,c=2,n=s
विवर्णाम् विवर्ण pos=a,g=f,c=2,n=s
pos=i
मलिनाम् मलिन pos=a,g=f,c=2,n=s
वसुधा वसुधा pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
वस्त्र वस्त्र pos=n,comp=y
अर्ध अर्ध pos=n,comp=y
प्रावृताम् प्रावृ pos=va,g=f,c=2,n=s,f=part
एकाम् एक pos=n,g=f,c=2,n=s
विलपन्तीम् विलप् pos=va,g=f,c=2,n=s,f=part
अनाथ अनाथ pos=a,comp=y
वत् वत् pos=i