Original

उन्मत्तां विलपन्तीं मां भार्यामिष्टां नराधिप ।ईप्सितामीप्सितो नाथ किं मां न प्रतिभाषसे ॥ २१ ॥

Segmented

उन्मत्ताम् विलपन्तीम् माम् भार्याम् इष्टाम् नर-अधिपैः ईप्सिताम् ईप्सितो नाथ किम् माम् न प्रतिभाषसे

Analysis

Word Lemma Parse
उन्मत्ताम् उन्मद् pos=va,g=f,c=2,n=s,f=part
विलपन्तीम् विलप् pos=va,g=f,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
इष्टाम् इष् pos=va,g=f,c=2,n=s,f=part
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
ईप्सिताम् ईप्सय् pos=va,g=f,c=2,n=s,f=part
ईप्सितो ईप्सय् pos=va,g=m,c=1,n=s,f=part
नाथ नाथ pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
प्रतिभाषसे प्रतिभाष् pos=v,p=2,n=s,l=lat