Original

भर्त्सयत्येष मां रौद्रो व्यात्तास्यो दारुणाकृतिः ।अरण्यराट्क्षुधाविष्टः किं मां न त्रातुमर्हसि ॥ १९ ॥

Segmented

भर्त्सयति एष माम् रौद्रो व्यात्त-आस्यः दारुण-आकृतिः अरण्य-राज् क्षुधा-आविष्टः किम् माम् न त्रातुम् अर्हसि

Analysis

Word Lemma Parse
भर्त्सयति भर्त्सय् pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
रौद्रो रौद्र pos=a,g=m,c=1,n=s
व्यात्त व्यात्त pos=a,comp=y
आस्यः आस्य pos=n,g=m,c=1,n=s
दारुण दारुण pos=a,comp=y
आकृतिः आकृति pos=n,g=m,c=1,n=s
अरण्य अरण्य pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
क्षुधा क्षुधा pos=n,comp=y
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
त्रातुम् त्रा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat