Original

चत्वार एकतो वेदाः साङ्गोपाङ्गाः सविस्तराः ।स्वधीता मानवश्रेष्ठ सत्यमेकं किलैकतः ॥ १६ ॥

Segmented

चत्वार एकतो वेदाः स अङ्ग-उपाङ्गाः स विस्तराः सु अधीताः मानव-श्रेष्ठ सत्यम् एकम् किल एकतस्

Analysis

Word Lemma Parse
चत्वार चतुर् pos=n,g=m,c=1,n=p
एकतो एकतस् pos=i
वेदाः वेद pos=n,g=m,c=1,n=p
pos=i
अङ्ग अङ्ग pos=n,comp=y
उपाङ्गाः उपाङ्ग pos=n,g=m,c=1,n=p
pos=i
विस्तराः विस्तर pos=n,g=m,c=1,n=p
सु सु pos=i
अधीताः अधी pos=va,g=m,c=1,n=p,f=part
मानव मानव pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
एकम् एक pos=n,g=n,c=1,n=s
किल किल pos=i
एकतस् एकतस् pos=i