Original

यथोक्तं विहगैर्हंसैः समीपे तव भूमिप ।मत्सकाशे च तैरुक्तं तदवेक्षितुमर्हसि ॥ १५ ॥

Segmented

यथा उक्तम् विहगैः हंसैः समीपे तव भूमिप मद्-सकाशे च तैः उक्तम् तद् अवेक्षितुम् अर्हसि

Analysis

Word Lemma Parse
यथा यथा pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
विहगैः विहग pos=n,g=m,c=3,n=p
हंसैः हंस pos=n,g=m,c=3,n=p
समीपे समीप pos=n,g=n,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
भूमिप भूमिप pos=n,g=m,c=8,n=s
मद् मद् pos=n,comp=y
सकाशे सकाश pos=n,g=m,c=7,n=s
pos=i
तैः तद् pos=n,g=m,c=3,n=p
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
अवेक्षितुम् अवेक्ष् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat