Original

अश्वमेधादिभिर्वीर क्रतुभिः स्वाप्तदक्षिणैः ।कथमिष्ट्वा नरव्याघ्र मयि मिथ्या प्रवर्तसे ॥ १३ ॥

Segmented

अश्वमेध-आदिभिः वीर क्रतुभिः स्व-आप्त-दक्षिणैः कथम् इष्ट्वा नर-व्याघ्र मयि मिथ्या प्रवर्तसे

Analysis

Word Lemma Parse
अश्वमेध अश्वमेध pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
वीर वीर pos=n,g=m,c=8,n=s
क्रतुभिः क्रतु pos=n,g=m,c=3,n=p
स्व स्व pos=a,comp=y
आप्त आप् pos=va,comp=y,f=part
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p
कथम् कथम् pos=i
इष्ट्वा यज् pos=vi
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
मयि मद् pos=n,g=,c=7,n=s
मिथ्या मिथ्या pos=i
प्रवर्तसे प्रवृत् pos=v,p=2,n=s,l=lat