Original

सार्थवाह उवाच ।सार्थोऽयं चेदिराजस्य सुबाहोः सत्यवादिनः ।क्षिप्रं जनपदं गन्ता लाभाय मनुजात्मजे ॥ १२५ ॥

Segmented

सार्थवाह उवाच सार्थो ऽयम् चेदि-राजस्य सुबाहोः सत्य-वादिनः क्षिप्रम् जनपदम् गन्ता लाभाय मनुज-आत्मजे

Analysis

Word Lemma Parse
सार्थवाह सार्थवाह pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सार्थो सार्थ pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
चेदि चेदि pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
सुबाहोः सुबाहु pos=n,g=m,c=6,n=s
सत्य सत्य pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=6,n=s
क्षिप्रम् क्षिप्रम् pos=i
जनपदम् जनपद pos=n,g=m,c=2,n=s
गन्ता गम् pos=v,p=3,n=s,l=lrt
लाभाय लाभ pos=n,g=m,c=4,n=s
मनुज मनुज pos=n,comp=y
आत्मजे आत्मजा pos=n,g=f,c=8,n=s