Original

साब्रवीद्वणिजः सर्वान्सार्थवाहं च तं ततः ।क्व नु यास्यसि सार्थोऽयमेतदाख्यातुमर्हथ ॥ १२४ ॥

Segmented

सा अब्रवीत् वणिजः सर्वान् सार्थवाहम् च तम् ततः क्व नु यास्यसि सार्थो ऽयम् एतद् आख्यातुम् अर्हथ

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वणिजः वणिज् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
सार्थवाहम् सार्थवाह pos=n,g=m,c=2,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
ततः ततस् pos=i
क्व क्व pos=i
नु नु pos=i
यास्यसि या pos=v,p=2,n=s,l=lrt
सार्थो सार्थ pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
आख्यातुम् आख्या pos=vi
अर्हथ अर्ह् pos=v,p=2,n=p,l=lat