Original

कुञ्जरद्वीपिमहिषशार्दूलर्क्षमृगानपि ।पश्याम्यस्मिन्वने कष्टे अमनुष्यनिषेविते ।तथा नो यक्षराडद्य मणिभद्रः प्रसीदतु ॥ १२३ ॥

Segmented

कुञ्जर-द्वीपि-महिष-शार्दूल-ऋक्ष-मृगान् अपि पश्यामि अस्मिन् वने कष्टे अमनुष्य-निषेविते तथा नो यक्ष-राज् अद्य मणिभद्रः प्रसीदतु

Analysis

Word Lemma Parse
कुञ्जर कुञ्जर pos=n,comp=y
द्वीपि द्वीपिन् pos=n,comp=y
महिष महिष pos=n,comp=y
शार्दूल शार्दूल pos=n,comp=y
ऋक्ष ऋक्ष pos=n,comp=y
मृगान् मृग pos=n,g=m,c=2,n=p
अपि अपि pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
अस्मिन् इदम् pos=n,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
कष्टे कष्ट pos=a,g=n,c=7,n=s
अमनुष्य अमनुष्य pos=n,comp=y
निषेविते निषेव् pos=va,g=n,c=7,n=s,f=part
तथा तथा pos=i
नो मद् pos=n,g=,c=6,n=p
यक्ष यक्ष pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
अद्य अद्य pos=i
मणिभद्रः मणिभद्र pos=n,g=m,c=1,n=s
प्रसीदतु प्रसद् pos=v,p=3,n=s,l=lot