Original

दमयन्त्युवाच ।सिंहोरस्क महाबाहो निषधानां जनाधिप ।क्व नु राजन्गतोऽसीह त्यक्त्वा मां निर्जने वने ॥ १२ ॥

Segmented

दमयन्ती उवाच सिंह-उरस्कैः महा-बाहो निषधानाम् जनाधिप क्व नु राजन् गतो असि इह त्यक्त्वा माम् निर्जने वने

Analysis

Word Lemma Parse
दमयन्ती दमयन्ती pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सिंह सिंह pos=n,comp=y
उरस्कैः उरस्क pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
निषधानाम् निषध pos=n,g=m,c=6,n=p
जनाधिप जनाधिप pos=n,g=m,c=8,n=s
क्व क्व pos=i
नु नु pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
इह इह pos=i
त्यक्त्वा त्यज् pos=vi
माम् मद् pos=n,g=,c=2,n=s
निर्जने निर्जन pos=a,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s