Original

तथोक्ता तेन सार्थेन दमयन्ती नृपात्मजा ।प्रत्युवाच ततः साध्वी भर्तृव्यसनदुःखिता ।सार्थवाहं च सार्थं च जना ये चात्र केचन ॥ ११७ ॥

Segmented

तथा उक्ता तेन सार्थेन दमयन्ती नृप-आत्मजा प्रत्युवाच ततः साध्वी भर्तृ-व्यसन-दुःखिता सार्थवाहम् च सार्थम् च जना ये च अत्र केचन

Analysis

Word Lemma Parse
तथा तथा pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
सार्थेन सार्थ pos=n,g=m,c=3,n=s
दमयन्ती दमयन्ती pos=n,g=f,c=1,n=s
नृप नृप pos=n,comp=y
आत्मजा आत्मज pos=n,g=f,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
साध्वी साध्वी pos=n,g=f,c=1,n=s
भर्तृ भर्तृ pos=n,comp=y
व्यसन व्यसन pos=n,comp=y
दुःखिता दुःखित pos=a,g=f,c=1,n=s
सार्थवाहम् सार्थवाह pos=n,g=m,c=2,n=s
pos=i
सार्थम् सार्थ pos=n,g=m,c=2,n=s
pos=i
जना जन pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
अत्र अत्र pos=i
केचन कश्चन pos=n,g=m,c=1,n=p