Original

कासि कस्यासि कल्याणि किं वा मृगयसे वने ।त्वां दृष्ट्वा व्यथिताः स्मेह कच्चित्त्वमसि मानुषी ॥ ११३ ॥

Segmented

का असि कस्य असि कल्याणि किम् वा मृगयसे वने त्वाम् दृष्ट्वा व्यथिताः स्म इह कच्चित् त्वम् असि मानुषी

Analysis

Word Lemma Parse
का pos=n,g=f,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
कस्य pos=n,g=m,c=6,n=s
असि अस् pos=v,p=2,n=s,l=lat
कल्याणि कल्याण pos=a,g=f,c=8,n=s
किम् pos=n,g=n,c=2,n=s
वा वा pos=i
मृगयसे मृगय् pos=v,p=2,n=s,l=lat
वने वन pos=n,g=n,c=7,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
दृष्ट्वा दृश् pos=vi
व्यथिताः व्यथ् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
इह इह pos=i
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
मानुषी मानुषी pos=n,g=f,c=1,n=s