Original

प्रहसन्ति स्म तां केचिदभ्यसूयन्त चापरे ।चक्रुस्तस्यां दयां केचित्पप्रच्छुश्चापि भारत ॥ ११२ ॥

Segmented

प्रहसन्ति स्म ताम् केचिद् च अपरे चक्रुस् तस्याम् दयाम् केचित् पप्रच्छुः च अपि भारत

Analysis

Word Lemma Parse
प्रहसन्ति प्रहस् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
ताम् तद् pos=n,g=f,c=2,n=s
केचिद् कश्चित् pos=n,g=m,c=1,n=p
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
चक्रुस् कृ pos=v,p=3,n=p,l=lit
तस्याम् तद् pos=n,g=f,c=7,n=s
दयाम् दया pos=n,g=f,c=2,n=s
केचित् कश्चित् pos=n,g=m,c=1,n=p
पप्रच्छुः प्रच्छ् pos=v,p=3,n=p,l=lit
pos=i
अपि अपि pos=i
भारत भारत pos=a,g=m,c=8,n=s